A 471-22 Indrākṣīstotra
Manuscript culture infobox
Filmed in: A 471/22
Title: Indrākṣīstotra
Dimensions: 19 x 8.9 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/250
Remarks:
Reel No. A 471-22
Inventory No. 24280
Title Indrākṣīstotra
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 19.0 x 8.9 cm
Binding Hole
Folios 2
Lines per Folio 5
Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 2/250
Manuscript Features
Excerpts
Complete transcript
śrīgaṇeśāya namaḥ ||
indra uvāca ||
indrākṣīnāma sā devī daivataiḥ samudāhṛtā ||
gaurī śākaṃbharī devī durgā nāmnīti viśrutā || 1 ||
kātyāyanī mahādevī candraghaṃṭā mahātapāḥ ||
sāvitrī sā ca gāyatrī brahmāṇī brahmavādinī || 2 ||
nārāyaṇī bhadrakālī rudrāṇī kṛṣṇapiṃgalā ||
agnijvālā raudramukhī kālarātrī tapasvinī || 3 ||
meghasvanā sahasrākṣī viṣṇumāyā jalodarī ||
mahodarī muktakeśī ghorarūpā mahāvalā || 4 ||
acyutānandadā bharttā rogaharttā śivapriyā ||
indrāṇī indramātā ca indraśaktiparāyā(!)ṇī || 5 ||
śivadūtī mṛḍānī ca mṛtyuś ca parameśvarī ||
vārāhī nārasiṃhī ca bhīmā bhairavanādinī || 6 ||
śrutismṛtir dhṛtir medhā vidyālakṣmī sarasvatī ||
anantā vijayā pūrṇā mānastokāparājitā || 7 ||
bhavānī pārvatī durgā haimavaty aṃvikā śivā ||
etair nāmapadair divyaiḥ stutā śakreṇa dhīmatā || 8 ||
śatam āvarttayed yas tu mucyate vyādhiba[[n]]dhanāt ||
āvarttānāṃ sahasreṇa labhate vāṃchitam [[phalam]] || 9 ||
iti śrīindrākṣistotraṃ saṃpūrṇam śubhaṃ || (fol. 1v1–2v4)
Microfilm Details
Reel No. A 471/22
Date of Filming 01-01-1973
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RR
Date 04-09-2008