A 471-22 Indrākṣīstotra

Manuscript culture infobox

Filmed in: A 471/22
Title: Indrākṣīstotra
Dimensions: 19 x 8.9 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/250
Remarks:


Reel No. A 471-22

Inventory No. 24280

Title Indrākṣīstotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.0 x 8.9 cm

Binding Hole

Folios 2

Lines per Folio 5

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 2/250

Manuscript Features

Excerpts

Complete transcript

śrīgaṇeśāya namaḥ ||

indra uvāca ||

indrākṣīnāma sā devī daivataiḥ samudāhṛtā ||
gaurī śākaṃbharī devī durgā nāmnīti viśrutā || 1 ||

kātyāyanī mahādevī candraghaṃṭā mahātapāḥ ||
sāvitrī sā ca gāyatrī brahmāṇī brahmavādinī || 2 ||

nārāyaṇī bhadrakālī rudrāṇī kṛṣṇapiṃgalā ||
agnijvālā raudramukhī kālarātrī tapasvinī || 3 ||

meghasvanā sahasrākṣī viṣṇumāyā jalodarī ||
mahodarī muktakeśī ghorarūpā mahāvalā || 4 ||

acyutānandadā bharttā rogaharttā śivapriyā ||
indrāṇī indramātā ca indraśaktiparāyā(!)ṇī || 5 ||

śivadūtī mṛḍānī ca mṛtyuś ca parameśvarī ||
vārāhī nārasiṃhī ca bhīmā bhairavanādinī || 6 ||

śrutismṛtir dhṛtir medhā vidyālakṣmī sarasvatī ||
anantā vijayā pūrṇā mānastokāparājitā || 7 ||

bhavānī pārvatī durgā haimavaty aṃvikā śivā ||
etair nāmapadair divyaiḥ stutā śakreṇa dhīmatā || 8 ||

śatam āvarttayed yas tu mucyate vyādhiba[[n]]dhanāt ||
āvarttānāṃ sahasreṇa labhate vāṃchitam [[phalam]] || 9 ||

iti śrīindrākṣistotraṃ saṃpūrṇam śubhaṃ || (fol. 1v1–2v4)

Microfilm Details

Reel No. A 471/22

Date of Filming 01-01-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 04-09-2008